Original

एवं मायाशतसृजावन्योन्यवधकाङ्क्षिणौ ।भृशं चित्रमयुध्येतामलंबलघटोत्कचौ ॥ २७ ॥

Segmented

एवम् माया-शत-सृज् अन्योन्य-वध-काङ्क्षिनः भृशम् चित्रम् अयुध्येताम् अलंबल-घटोत्कचौ

Analysis

Word Lemma Parse
एवम् एवम् pos=i
माया माया pos=n,comp=y
शत शत pos=n,comp=y
सृज् सृज् pos=a,g=m,c=1,n=d
अन्योन्य अन्योन्य pos=n,comp=y
वध वध pos=n,comp=y
काङ्क्षिनः काङ्क्षिन् pos=a,g=m,c=1,n=d
भृशम् भृशम् pos=i
चित्रम् चित्र pos=a,g=n,c=2,n=s
अयुध्येताम् युध् pos=v,p=3,n=d,l=lan
अलंबल अलंबल pos=n,comp=y
घटोत्कचौ घटोत्कच pos=n,g=m,c=1,n=d