Original

पावकाम्बुनिधी भूत्वा पुनर्गरुडतक्षकौ ।पुनर्मेघमहावातौ पुनर्वज्रमहाचलौ ।पुनः कुञ्जरशार्दूलौ पुनः स्वर्भानुभास्करौ ॥ २६ ॥

Segmented

पावक-अम्बुनिधि भूत्वा पुनः गरुड-तक्षकौ पुनः मेघ-महा-वातौ पुनः वज्र-महा-अचलौ पुनः कुञ्जर-शार्दूलौ पुनः स्वर्भानु-भास्करौ

Analysis

Word Lemma Parse
पावक पावक pos=n,comp=y
अम्बुनिधि अम्बुनिधि pos=n,g=m,c=1,n=d
भूत्वा भू pos=vi
पुनः पुनर् pos=i
गरुड गरुड pos=n,comp=y
तक्षकौ तक्षक pos=n,g=m,c=1,n=d
पुनः पुनर् pos=i
मेघ मेघ pos=n,comp=y
महा महत् pos=a,comp=y
वातौ वात pos=n,g=m,c=1,n=d
पुनः पुनर् pos=i
वज्र वज्र pos=n,comp=y
महा महत् pos=a,comp=y
अचलौ अचल pos=n,g=m,c=1,n=d
पुनः पुनर् pos=i
कुञ्जर कुञ्जर pos=n,comp=y
शार्दूलौ शार्दूल pos=n,g=m,c=1,n=d
पुनः पुनर् pos=i
स्वर्भानु स्वर्भानु pos=n,comp=y
भास्करौ भास्कर pos=n,g=m,c=1,n=d