Original

तयोः समभवद्युद्धं गर्जतोरतिकाययोः ।घटोत्कचालंबलयोस्तुमुलं लोमहर्षणम् ॥ २४ ॥

Segmented

तयोः समभवद् युद्धम् गर्जतोः अति काययोः घटोत्कच-अलंबलयोः तुमुलम् लोम-हर्षणम्

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
समभवद् सम्भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
गर्जतोः गर्ज् pos=va,g=m,c=6,n=d,f=part
अति अति pos=i
काययोः काय pos=n,g=m,c=6,n=d
घटोत्कच घटोत्कच pos=n,comp=y
अलंबलयोः अलंबल pos=n,g=m,c=6,n=d
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s