Original

अलंबलोऽपि विक्षिप्य समुत्क्षिप्य च राक्षसम् ।घटोत्कचं रणे रोषान्निष्पिपेष महीतले ॥ २३ ॥

Segmented

अलंबलो ऽपि विक्षिप्य समुत्क्षिप्य च राक्षसम् घटोत्कचम् रणे रोषात् निष्पिपेष मही-तले

Analysis

Word Lemma Parse
अलंबलो अलंबल pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
विक्षिप्य विक्षिप् pos=vi
समुत्क्षिप्य समुत्क्षिप् pos=vi
pos=i
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
रोषात् रोष pos=n,g=m,c=5,n=s
निष्पिपेष निष्पिष् pos=v,p=3,n=s,l=lit
मही मही pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s