Original

तं प्रमथ्य ततः क्रुद्धस्तूर्णं हैडिम्बिराक्षिपत् ।दोर्भ्यामिन्द्रध्वजाभाभ्यां निष्पिपेष महीतले ॥ २२ ॥

Segmented

तम् प्रमथ्य ततः क्रुद्धः तूर्णम् हैडिम्बिः आक्षिपत् दोर्भ्याम् इन्द्र-ध्वज-आभाभ्याम् निष्पिपेष मही-तले

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रमथ्य प्रमथ् pos=vi
ततः ततस् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
तूर्णम् तूर्णम् pos=i
हैडिम्बिः हैडिम्बि pos=n,g=m,c=1,n=s
आक्षिपत् आक्षिप् pos=v,p=3,n=s,l=lan
दोर्भ्याम् दोस् pos=n,g=,c=3,n=d
इन्द्र इन्द्र pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
आभाभ्याम् आभ pos=a,g=m,c=3,n=d
निष्पिपेष निष्पिष् pos=v,p=3,n=s,l=lit
मही मही pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s