Original

ततः स परिघाभेन द्विट्संघघ्नेन बाहुना ।जटासुरिं भैमसेनिरवधीन्मुष्टिना भृशम् ॥ २१ ॥

Segmented

ततः स परिघ-आभेन द्विः-संघ-घ्ना बाहुना जटासुरिम् भैमसेनिः अवधीत् मुष्टिना भृशम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
परिघ परिघ pos=n,comp=y
आभेन आभ pos=a,g=m,c=3,n=s
द्विः द्विष् pos=a,comp=y
संघ संघ pos=n,comp=y
घ्ना घ्न pos=a,g=m,c=3,n=s
बाहुना बाहु pos=n,g=m,c=3,n=s
जटासुरिम् जटासुरि pos=n,g=m,c=2,n=s
भैमसेनिः भैमसेनि pos=n,g=m,c=1,n=s
अवधीत् वध् pos=v,p=3,n=s,l=lun
मुष्टिना मुष्टि pos=n,g=m,c=3,n=s
भृशम् भृशम् pos=i