Original

मुष्टिनाभिहतस्तेन प्रचचाल घटोत्कचः ।क्षितिकम्पे यथा शैलः सवृक्षगणगुल्मवान् ॥ २० ॥

Segmented

मुष्टिना अभिहतः तेन प्रचचाल घटोत्कचः क्षिति-कम्पे यथा शैलः स वृक्ष-गण-गुल्मवत्

Analysis

Word Lemma Parse
मुष्टिना मुष्टि pos=n,g=m,c=3,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
प्रचचाल प्रचल् pos=v,p=3,n=s,l=lit
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
क्षिति क्षिति pos=n,comp=y
कम्पे कम्प pos=n,g=m,c=7,n=s
यथा यथा pos=i
शैलः शैल pos=n,g=m,c=1,n=s
pos=i
वृक्ष वृक्ष pos=n,comp=y
गण गण pos=n,comp=y
गुल्मवत् गुल्मवत् pos=a,g=m,c=1,n=s