Original

अब्रवीत्तव पुत्रस्तु दुःशासनमिदं वचः ।एतद्रक्षो रणे तूर्णं दृष्ट्वा कर्णस्य विक्रमम् ॥ २ ॥

Segmented

अब्रवीत् तव पुत्रः तु दुःशासनम् इदम् वचः एतद् रक्षो रणे तूर्णम् दृष्ट्वा कर्णस्य विक्रमम्

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तव त्वद् pos=n,g=,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
रक्षो रक्षस् pos=n,g=n,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
तूर्णम् तूर्णम् pos=i
दृष्ट्वा दृश् pos=vi
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s