Original

जटासुरिर्महाराज विरथो हतसारथिः ।घटोत्कचं रणे क्रुद्धो मुष्टिनाभ्यहनद्दृढम् ॥ १९ ॥

Segmented

जटासुरिः महा-राज विरथो हत-सारथिः घटोत्कचम् रणे क्रुद्धो मुष्टिना अभ्यहनत् दृढम्

Analysis

Word Lemma Parse
जटासुरिः जटासुरि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
विरथो विरथ pos=a,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
सारथिः सारथि pos=n,g=m,c=1,n=s
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
मुष्टिना मुष्टि pos=n,g=m,c=3,n=s
अभ्यहनत् अभिहन् pos=v,p=3,n=s,l=lun
दृढम् दृढम् pos=i