Original

ततः संचुक्षुभे सैन्यं कुरूणां राक्षसार्दितम् ।उपर्युपरि चान्योन्यं चतुरङ्गं ममर्द ह ॥ १८ ॥

Segmented

ततः संचुक्षुभे सैन्यम् कुरूणाम् राक्षस-अर्दितम् उपरि उपरि च अन्योन्यम् चतुः-अङ्गम् ममर्द ह

Analysis

Word Lemma Parse
ततः ततस् pos=i
संचुक्षुभे संक्षुभ् pos=v,p=3,n=s,l=lit
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
राक्षस राक्षस pos=n,comp=y
अर्दितम् अर्दय् pos=va,g=n,c=1,n=s,f=part
उपरि उपरि pos=i
उपरि उपरि pos=i
pos=i
अन्योन्यम् अन्योन्य pos=n,g=n,c=2,n=s
चतुः चतुर् pos=n,comp=y
अङ्गम् अङ्ग pos=n,g=n,c=1,n=s
ममर्द मृद् pos=v,p=3,n=s,l=lit
pos=i