Original

ततः कर्णं शरव्रातैः कुरूनन्यान्सहस्रशः ।अलंबलं चाभ्यवर्षन्मेघो मेरुमिवाचलम् ॥ १७ ॥

Segmented

ततः कर्णम् शर-व्रातैः कुरून् अन्यान् सहस्रशः अलंबलम् च अभ्यवर्षत् मेघः मेरुम् इव अचलम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
व्रातैः व्रात pos=n,g=m,c=3,n=p
कुरून् कुरु pos=n,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
सहस्रशः सहस्रशस् pos=i
अलंबलम् अलंबल pos=n,g=m,c=2,n=s
pos=i
अभ्यवर्षत् अभिवृष् pos=v,p=3,n=s,l=lan
मेघः मेघ pos=n,g=m,c=1,n=s
मेरुम् मेरु pos=n,g=m,c=2,n=s
इव इव pos=i
अचलम् अचल pos=n,g=m,c=2,n=s