Original

अलंबलस्ततः क्रुद्धो भैमसेनिं महामृधे ।आजघ्ने निशितैर्बाणैस्तोत्त्रैरिव महाद्विपम् ॥ १५ ॥

Segmented

अलंबलः ततस् क्रुद्धो भैमसेनिम् महा-मृधे आजघ्ने निशितैः बाणैः तोत्त्रैः इव महा-द्विपम्

Analysis

Word Lemma Parse
अलंबलः अलंबल pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
भैमसेनिम् भैमसेनि pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s
आजघ्ने आहन् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
तोत्त्रैः तोत्त्र pos=n,g=m,c=3,n=p
इव इव pos=i
महा महत् pos=a,comp=y
द्विपम् द्विप pos=n,g=m,c=2,n=s