Original

घटोत्कचशरैर्नुन्ना तथैव कुरुवाहिनी ।निशीथे प्राद्रवद्राजन्नुत्सृज्योल्काः सहस्रशः ॥ १४ ॥

Segmented

घटोत्कच-शरैः नुन्ना तथा एव कुरु-वाहिनी निशीथे प्राद्रवद् राजन्न् उत्सृज्य उल्काः सहस्रशः

Analysis

Word Lemma Parse
घटोत्कच घटोत्कच pos=n,comp=y
शरैः शर pos=n,g=m,c=3,n=p
नुन्ना नुद् pos=va,g=f,c=1,n=s,f=part
तथा तथा pos=i
एव एव pos=i
कुरु कुरु pos=n,comp=y
वाहिनी वाहिनी pos=n,g=f,c=1,n=s
निशीथे निशीथ pos=n,g=m,c=7,n=s
प्राद्रवद् प्रद्रु pos=v,p=3,n=s,l=lan
राजन्न् राजन् pos=n,g=m,c=8,n=s
उत्सृज्य उत्सृज् pos=vi
उल्काः उल्का pos=n,g=f,c=2,n=p
सहस्रशः सहस्रशस् pos=i