Original

तेन विद्राव्यमाणानि पाण्डुसैन्यानि मारिष ।निशीथे विप्रकीर्यन्त वातनुन्ना घना इव ॥ १३ ॥

Segmented

तेन विद्राव्यमाणानि पाण्डु-सैन्यानि मारिष निशीथे विप्रकीर्यन्त वात-नुत्ताः घना इव

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
विद्राव्यमाणानि विद्रावय् pos=va,g=n,c=1,n=p,f=part
पाण्डु पाण्डु pos=n,comp=y
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
मारिष मारिष pos=n,g=m,c=8,n=s
निशीथे निशीथ pos=n,g=m,c=7,n=s
विप्रकीर्यन्त विप्रकृ pos=v,p=3,n=p,l=lan
वात वात pos=n,comp=y
नुत्ताः नुद् pos=va,g=m,c=1,n=p,f=part
घना घन pos=n,g=m,c=1,n=p
इव इव pos=i