Original

विद्ध्वा च बहुभिर्बाणैर्भैमसेनिमलंबलः ।व्यद्रावयच्छरव्रातैः पाण्डवानामनीकिनीम् ॥ १२ ॥

Segmented

विद्ध्वा च बहुभिः बाणैः भैमसेनिम् अलंबलः व्यद्रावयत् शर-व्रातैः पाण्डवानाम् अनीकिनीम्

Analysis

Word Lemma Parse
विद्ध्वा व्यध् pos=vi
pos=i
बहुभिः बहु pos=a,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
भैमसेनिम् भैमसेनि pos=n,g=m,c=2,n=s
अलंबलः अलंबल pos=n,g=m,c=1,n=s
व्यद्रावयत् विद्रावय् pos=v,p=3,n=s,l=lan
शर शर pos=n,comp=y
व्रातैः व्रात pos=n,g=m,c=3,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अनीकिनीम् अनीकिनी pos=n,g=f,c=2,n=s