Original

ततो मायामयं दृष्ट्वा रथं तूर्णमलंबलः ।घटोत्कचं शरव्रातैर्नानालिङ्गैः समार्दयत् ॥ ११ ॥

Segmented

ततो माया-मयम् दृष्ट्वा रथम् तूर्णम् अलंबलः घटोत्कचम् शर-व्रातैः नाना लिङ्गैः समार्दयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
माया माया pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
अलंबलः अलंबल pos=n,g=m,c=1,n=s
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
व्रातैः व्रात pos=n,g=m,c=3,n=p
नाना नाना pos=i
लिङ्गैः लिङ्ग pos=n,g=m,c=3,n=p
समार्दयत् समर्दय् pos=v,p=3,n=s,l=lan