Original

अलंबलं च कर्णं च कुरुसैन्यं च दुस्तरम् ।हैडिम्बः प्रममाथैको महावातोऽम्बुदानिव ॥ १० ॥

Segmented

अलंबलम् च कर्णम् च कुरु-सैन्यम् च दुस्तरम् हैडिम्बः प्रममाथ एकः महा-वातः ऽम्बुदान् इव

Analysis

Word Lemma Parse
अलंबलम् अलंबल pos=n,g=m,c=2,n=s
pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
pos=i
कुरु कुरु pos=n,comp=y
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
pos=i
दुस्तरम् दुस्तर pos=a,g=n,c=2,n=s
हैडिम्बः हैडिम्ब pos=n,g=m,c=1,n=s
प्रममाथ प्रमथ् pos=v,p=3,n=s,l=lit
एकः एक pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वातः वात pos=n,g=m,c=1,n=s
ऽम्बुदान् अम्बुद pos=n,g=m,c=2,n=p
इव इव pos=i