Original

संजय उवाच ।दृष्ट्वा घटोत्कचं राजन्सूतपुत्ररथं प्रति ।प्रयान्तं त्वरया युक्तं जिघांसुं कर्णमाहवे ॥ १ ॥

Segmented

संजय उवाच दृष्ट्वा घटोत्कचम् राजन् सूतपुत्र-रथम् प्रति प्रयान्तम् त्वरया युक्तम् जिघांसुम् कर्णम् आहवे

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दृष्ट्वा दृश् pos=vi
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सूतपुत्र सूतपुत्र pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
प्रयान्तम् प्रया pos=va,g=m,c=2,n=s,f=part
त्वरया त्वरा pos=n,g=f,c=3,n=s
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
जिघांसुम् जिघांसु pos=a,g=m,c=2,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s