Original

कर्णस्यापि रथे वाहानन्यान्सूतो न्ययोजयत् ।शङ्खवर्णान्महावेगान्सैन्धवान्साधुवाहिनः ॥ ८ ॥

Segmented

कर्णस्य अपि रथे वाहान् अन्यान् सूतो न्ययोजयत् शङ्ख-वर्णान् महा-वेगान् सैन्धवान् साधु-वाहिन्

Analysis

Word Lemma Parse
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
अपि अपि pos=i
रथे रथ pos=n,g=m,c=7,n=s
वाहान् वाह pos=n,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
सूतो सूत pos=n,g=m,c=1,n=s
न्ययोजयत् नियोजय् pos=v,p=3,n=s,l=lan
शङ्ख शङ्ख pos=n,comp=y
वर्णान् वर्ण pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
वेगान् वेग pos=n,g=m,c=2,n=p
सैन्धवान् सैन्धव pos=n,g=m,c=2,n=p
साधु साधु pos=a,comp=y
वाहिन् वाहिन् pos=a,g=m,c=2,n=p