Original

विद्धश्च बहुभिस्तेन शरैराशीविषोपमैः ।ततो युधिष्ठिरानीकं पद्भ्यामेवान्ववर्तत ।आरुरोह रथं चापि सहदेवस्य मारिष ॥ ७ ॥

Segmented

विद्धः च बहुभिः तेन शरैः आशीविष-उपमैः ततो युधिष्ठिर-अनीकम् पद्भ्याम् एव अन्ववर्तत आरुरोह रथम् च अपि सहदेवस्य मारिष

Analysis

Word Lemma Parse
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
pos=i
बहुभिः बहु pos=a,g=m,c=3,n=p
तेन तद् pos=n,g=m,c=3,n=s
शरैः शर pos=n,g=m,c=3,n=p
आशीविष आशीविष pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
ततो ततस् pos=i
युधिष्ठिर युधिष्ठिर pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
एव एव pos=i
अन्ववर्तत अनुवृत् pos=v,p=3,n=s,l=lan
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
सहदेवस्य सहदेव pos=n,g=m,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s