Original

तयोः समभवद्युद्धं कर्णराक्षसयोर्निशि ।गर्जतो राजशार्दूल शक्रप्रह्रादयोरिव ॥ ६२ ॥

Segmented

तयोः समभवद् युद्धम् कर्ण-राक्षसयोः निशि गर्जतो राज-शार्दूल शक्र-प्रह्रादयोः इव

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
समभवद् सम्भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
कर्ण कर्ण pos=n,comp=y
राक्षसयोः राक्षस pos=n,g=m,c=6,n=d
निशि निश् pos=n,g=f,c=7,n=s
गर्जतो गर्ज् pos=va,g=m,c=6,n=d,f=part
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
शक्र शक्र pos=n,comp=y
प्रह्रादयोः प्रह्राद pos=n,g=m,c=6,n=d
इव इव pos=i