Original

तमापतन्तं संक्रुद्धं दीप्तास्यमिव पन्नगम् ।अभ्यस्यन्परमेष्वासः प्रतिजग्राह सूतजः ॥ ६१ ॥

Segmented

तम् आपतन्तम् संक्रुद्धम् दीप्त-आस्यम् इव पन्नगम् अभ्यस्यन् परम-इष्वासः प्रतिजग्राह सूतजः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
संक्रुद्धम् संक्रुध् pos=va,g=m,c=2,n=s,f=part
दीप्त दीप् pos=va,comp=y,f=part
आस्यम् आस्य pos=n,g=m,c=2,n=s
इव इव pos=i
पन्नगम् पन्नग pos=n,g=m,c=2,n=s
अभ्यस्यन् अभ्यस् pos=va,g=m,c=8,n=s,f=part
परम परम pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
सूतजः सूतज pos=n,g=m,c=1,n=s