Original

धृष्टद्युम्नस्तु विरथो हताश्वो हतसारथिः ।गृहीत्वा परिघं घोरं कर्णस्याश्वानपीपिषत् ॥ ६ ॥

Segmented

धृष्टद्युम्नः तु विरथो हत-अश्वः हत-सारथिः गृहीत्वा परिघम् घोरम् कर्णस्य अश्वान्

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
तु तु pos=i
विरथो विरथ pos=a,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
अश्वः अश्व pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
सारथिः सारथि pos=n,g=m,c=1,n=s
गृहीत्वा ग्रह् pos=vi
परिघम् परिघ pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p