Original

अद्य दास्यामि संग्रामं सूतपुत्राय तं निशि ।यं जनाः संप्रवक्ष्यन्ति यावद्भूमिर्धरिष्यति ॥ ५८ ॥

Segmented

अद्य दास्यामि संग्रामम् सूतपुत्राय तम् निशि यम् जनाः सम्प्रवक्ष्यन्ति यावद् भूमिः धरिष्यति

Analysis

Word Lemma Parse
अद्य अद्य pos=i
दास्यामि दा pos=v,p=1,n=s,l=lrt
संग्रामम् संग्राम pos=n,g=m,c=2,n=s
सूतपुत्राय सूतपुत्र pos=n,g=m,c=4,n=s
तम् तद् pos=n,g=m,c=2,n=s
निशि निश् pos=n,g=f,c=7,n=s
यम् यद् pos=n,g=m,c=2,n=s
जनाः जन pos=n,g=m,c=1,n=p
सम्प्रवक्ष्यन्ति सम्प्रवच् pos=v,p=3,n=p,l=lrt
यावद् यावत् pos=i
भूमिः भूमि pos=n,g=f,c=1,n=s
धरिष्यति धृ pos=v,p=3,n=s,l=lrt