Original

घटोत्कच उवाच ।अलमेवास्मि कर्णाय द्रोणायालं च सत्तम ।अन्येषां क्षत्रियाणां च कृतास्त्राणां महात्मनाम् ॥ ५७ ॥

Segmented

घटोत्कच उवाच अलम् एव अस्मि कर्णाय द्रोणाय अलम् च सत्तम अन्येषाम् क्षत्रियाणाम् च कृतास्त्राणाम् महात्मनाम्

Analysis

Word Lemma Parse
घटोत्कच घटोत्कच pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अलम् अलम् pos=i
एव एव pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
कर्णाय कर्ण pos=n,g=m,c=4,n=s
द्रोणाय द्रोण pos=n,g=m,c=4,n=s
अलम् अलम् pos=i
pos=i
सत्तम सत्तम pos=a,g=m,c=8,n=s
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
pos=i
कृतास्त्राणाम् कृतास्त्र pos=a,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p