Original

जहि कर्णं रणे शूरं सात्वतेन सहायवान् ।यथेन्द्रस्तारकं पूर्वं स्कन्देन सह जघ्निवान् ॥ ५६ ॥

Segmented

जहि कर्णम् रणे शूरम् सात्वतेन सहायवान् यथा इन्द्रः तारकम् पूर्वम् स्कन्देन सह जघ्निवान्

Analysis

Word Lemma Parse
जहि हा pos=v,p=2,n=s,l=lot
कर्णम् कर्ण pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
सात्वतेन सात्वत pos=n,g=m,c=3,n=s
सहायवान् सहायवत् pos=a,g=m,c=1,n=s
यथा यथा pos=i
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
तारकम् तारक pos=n,g=m,c=2,n=s
पूर्वम् पूर्वम् pos=i
स्कन्देन स्कन्द pos=n,g=m,c=3,n=s
सह सह pos=i
जघ्निवान् हन् pos=va,g=m,c=1,n=s,f=part