Original

स भवान्यातु कर्णेन द्वैरथं युध्यतां निशि ।सात्यकिः पृष्ठगोपस्ते भविष्यति महारथः ॥ ५५ ॥

Segmented

स भवान् यातु कर्णेन द्वैरथम् युध्यताम् निशि सात्यकिः पृष्ठगोपः ते भविष्यति महा-रथः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
यातु या pos=v,p=3,n=s,l=lot
कर्णेन कर्ण pos=n,g=m,c=3,n=s
द्वैरथम् द्वैरथ pos=n,g=n,c=2,n=s
युध्यताम् युध् pos=v,p=3,n=s,l=lot
निशि निश् pos=n,g=f,c=7,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
पृष्ठगोपः पृष्ठगोप pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s