Original

घटोत्कच भवांश्चैव दीर्घबाहुश्च सात्यकिः ।मतौ मे सर्वसैन्येषु भीमसेनश्च पाण्डवः ॥ ५४ ॥

Segmented

घटोत्कच भवान् च एव दीर्घ-बाहुः च सात्यकिः मतौ मे सर्व-सैन्येषु भीमसेनः च पाण्डवः

Analysis

Word Lemma Parse
घटोत्कच घटोत्कच pos=n,g=m,c=8,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
दीर्घ दीर्घ pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
मतौ मन् pos=va,g=m,c=1,n=d,f=part
मे मद् pos=n,g=,c=6,n=s
सर्व सर्व pos=n,comp=y
सैन्येषु सैन्य pos=n,g=m,c=7,n=p
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s