Original

केशवस्य वचः श्रुत्वा बीभत्सुरपि राक्षसम् ।अभ्यभाषत कौरव्य घटोत्कचमरिंदमम् ॥ ५३ ॥

Segmented

केशवस्य वचः श्रुत्वा बीभत्सुः अपि राक्षसम् अभ्यभाषत कौरव्य घटोत्कचम् अरिंदमम्

Analysis

Word Lemma Parse
केशवस्य केशव pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
अपि अपि pos=i
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s