Original

रात्रौ हि राक्षसा भूयो भवन्त्यमितविक्रमाः ।बलवन्तः सुदुर्धर्षाः शूरा विक्रान्तचारिणः ॥ ५१ ॥

Segmented

रात्रौ हि राक्षसा भूयो भवन्ति अमित-विक्रमाः बलवन्तः सु दुर्धर्षाः शूरा विक्रम्-चारिणः

Analysis

Word Lemma Parse
रात्रौ रात्रि pos=n,g=f,c=7,n=s
हि हि pos=i
राक्षसा राक्षस pos=n,g=m,c=1,n=p
भूयो भूयस् pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
अमित अमित pos=a,comp=y
विक्रमाः विक्रम pos=n,g=m,c=1,n=p
बलवन्तः बलवत् pos=a,g=m,c=1,n=p
सु सु pos=i
दुर्धर्षाः दुर्धर्ष pos=a,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
विक्रम् विक्रम् pos=va,comp=y,f=part
चारिणः चारिन् pos=a,g=m,c=1,n=p