Original

पाण्डवानां प्रभग्नानां कर्णेन शितसायकैः ।मज्जतां धार्तराष्ट्रेषु भव पारं परंतप ॥ ५० ॥

Segmented

पाण्डवानाम् प्रभग्नानाम् कर्णेन शित-सायकैः मज्जताम् धार्तराष्ट्रेषु भव पारम् परंतप

Analysis

Word Lemma Parse
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
प्रभग्नानाम् प्रभञ्ज् pos=va,g=m,c=6,n=p,f=part
कर्णेन कर्ण pos=n,g=m,c=3,n=s
शित शा pos=va,comp=y,f=part
सायकैः सायक pos=n,g=m,c=3,n=p
मज्जताम् मज्ज् pos=va,g=m,c=6,n=p,f=part
धार्तराष्ट्रेषु धार्तराष्ट्र pos=n,g=m,c=7,n=p
भव भू pos=v,p=2,n=s,l=lot
पारम् पार pos=n,g=n,c=1,n=s
परंतप परंतप pos=a,g=m,c=8,n=s