Original

तव ह्यस्त्रबलं भीमं मायाश्च तव दुस्तराः ।संग्रामे युध्यमानस्य सततं भीमनन्दन ॥ ४९ ॥

Segmented

तव हि अस्त्र-बलम् भीमम् मायाः च तव दुस्तराः संग्रामे युध्यमानस्य सततम् भीम-नन्दन

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
हि हि pos=i
अस्त्र अस्त्र pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
भीमम् भीम pos=a,g=n,c=1,n=s
मायाः माया pos=n,g=f,c=1,n=p
pos=i
तव त्वद् pos=n,g=,c=6,n=s
दुस्तराः दुस्तर pos=a,g=f,c=1,n=p
संग्रामे संग्राम pos=n,g=n,c=7,n=s
युध्यमानस्य युध् pos=va,g=m,c=6,n=s,f=part
सततम् सततम् pos=i
भीम भीम pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s