Original

एतदर्थं हि हैडिम्ब पुत्रानिच्छन्ति मानवाः ।कथं नस्तारयेद्दुःखात्स त्वं तारय बान्धवान् ॥ ४८ ॥

Segmented

एतद्-अर्थम् हि हैडिम्ब पुत्रान् इच्छन्ति मानवाः कथम् नः तारयेत् दुःखात् स त्वम् तारय बान्धवान्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
हि हि pos=i
हैडिम्ब हैडिम्ब pos=n,g=m,c=8,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
मानवाः मानव pos=n,g=m,c=1,n=p
कथम् कथम् pos=i
नः मद् pos=n,g=,c=6,n=p
तारयेत् तारय् pos=v,p=3,n=s,l=vidhilin
दुःखात् दुःख pos=n,g=n,c=5,n=s
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तारय तारय् pos=v,p=2,n=s,l=lot
बान्धवान् बान्धव pos=n,g=m,c=2,n=p