Original

स त्वं कुरु महाबाहो कर्म युक्तमिहात्मनः ।मातुलानां पितॄणां च तेजसोऽस्त्रबलस्य च ॥ ४७ ॥

Segmented

स त्वम् कुरु महा-बाहो कर्म युक्तम् इह आत्मनः मातुलानाम् पितॄणाम् च तेजसो अस्त्र-बलस्य च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
युक्तम् युक्त pos=a,g=n,c=2,n=s
इह इह pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
मातुलानाम् मातुल pos=n,g=m,c=6,n=p
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
pos=i
तेजसो तेजस् pos=n,g=n,c=6,n=s
अस्त्र अस्त्र pos=n,comp=y
बलस्य बल pos=n,g=n,c=6,n=s
pos=i