Original

एतस्यैवं प्रवृद्धस्य सूतपुत्रस्य संयुगे ।निषेद्धा विद्यते नान्यस्त्वदृते भीमविक्रम ॥ ४६ ॥

Segmented

एतस्य एवम् प्रवृद्धस्य सूतपुत्रस्य संयुगे निषेद्धा विद्यते न अन्यः त्वत् ऋते भीम-विक्रम

Analysis

Word Lemma Parse
एतस्य एतद् pos=n,g=m,c=6,n=s
एवम् एवम् pos=i
प्रवृद्धस्य प्रवृध् pos=va,g=m,c=6,n=s,f=part
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
निषेद्धा निषेद्धृ pos=a,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
त्वत् त्वद् pos=n,g=,c=5,n=s
ऋते ऋते pos=i
भीम भीम pos=a,comp=y
विक्रम विक्रम pos=n,g=m,c=8,n=s