Original

निशीथे सूतपुत्रेण शरवर्षेण पीडिताः ।एते द्रवन्ति पाञ्चालाः सिंहस्येव भयान्मृगाः ॥ ४५ ॥

Segmented

निशीथे सूतपुत्रेण शर-वर्षेण पीडिताः एते द्रवन्ति पाञ्चालाः सिंहस्य इव भयात् मृगाः

Analysis

Word Lemma Parse
निशीथे निशीथ pos=n,g=m,c=7,n=s
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
पीडिताः पीडय् pos=va,g=m,c=1,n=p,f=part
एते एतद् pos=n,g=m,c=1,n=p
द्रवन्ति द्रु pos=v,p=3,n=p,l=lat
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
सिंहस्य सिंह pos=n,g=m,c=6,n=s
इव इव pos=i
भयात् भय pos=n,g=n,c=5,n=s
मृगाः मृग pos=n,g=m,c=1,n=p