Original

स भवान्मज्जमानानां बन्धूनां त्वं प्लवो यथा ।विविधानि तवास्त्राणि सन्ति माया च राक्षसी ॥ ४१ ॥

Segmented

स भवान् मज्ज् बन्धूनाम् त्वम् प्लवो यथा विविधानि ते अस्त्राणि सन्ति माया च राक्षसी

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
मज्ज् मज्ज् pos=va,g=m,c=6,n=p,f=part
बन्धूनाम् बन्धु pos=n,g=m,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
प्लवो प्लव pos=n,g=m,c=1,n=s
यथा यथा pos=i
विविधानि विविध pos=a,g=n,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
माया माया pos=n,g=f,c=1,n=s
pos=i
राक्षसी राक्षस pos=a,g=f,c=1,n=s