Original

घटोत्कच विजानीहि यत्त्वां वक्ष्यामि पुत्रक ।प्राप्तो विक्रमकालोऽयं तव नान्यस्य कस्यचित् ॥ ४० ॥

Segmented

घटोत्कच विजानीहि यत् त्वाम् वक्ष्यामि पुत्रक प्राप्तो विक्रम-कालः ऽयम् तव न अन्यस्य कस्यचित्

Analysis

Word Lemma Parse
घटोत्कच घटोत्कच pos=n,g=m,c=8,n=s
विजानीहि विज्ञा pos=v,p=2,n=s,l=lot
यत् यद् pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
पुत्रक पुत्रक pos=n,g=m,c=8,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
विक्रम विक्रम pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
pos=i
अन्यस्य अन्य pos=n,g=m,c=6,n=s
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s