Original

ततः पाञ्चालमुख्यस्य धृष्टद्युम्नस्य संयुगे ।सारथिं चतुरश्चाश्वान्कर्णो विव्याध सायकैः ॥ ४ ॥

Segmented

ततः पाञ्चाल-मुख्यस्य धृष्टद्युम्नस्य संयुगे सारथिम् चतुरः च अश्वान् कर्णो विव्याध सायकैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पाञ्चाल पाञ्चाल pos=n,comp=y
मुख्यस्य मुख्य pos=a,g=m,c=6,n=s
धृष्टद्युम्नस्य धृष्टद्युम्न pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
चतुरः चतुर् pos=n,g=m,c=2,n=p
pos=i
अश्वान् अश्व pos=n,g=m,c=2,n=p
कर्णो कर्ण pos=n,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सायकैः सायक pos=n,g=m,c=3,n=p