Original

ततस्तं मेघसंकाशं दीप्तास्यं दीप्तकुण्डलम् ।अभ्यभाषत हैडिम्बं दाशार्हः प्रहसन्निव ॥ ३९ ॥

Segmented

ततस् तम् मेघ-संकाशम् दीप्त-आस्यम् दीप्त-कुण्डलम् अभ्यभाषत हैडिम्बम् दाशार्हः प्रहसन्न् इव

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
मेघ मेघ pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
दीप्त दीप् pos=va,comp=y,f=part
आस्यम् आस्य pos=n,g=m,c=2,n=s
दीप्त दीप् pos=va,comp=y,f=part
कुण्डलम् कुण्डल pos=n,g=m,c=2,n=s
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
हैडिम्बम् हैडिम्ब pos=n,g=m,c=2,n=s
दाशार्हः दाशार्ह pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i