Original

कवची स शरी खड्गी सधन्वा च विशां पते ।अभिवाद्य ततः कृष्णं पाण्डवं च धनंजयम् ।अब्रवीत्तं तदा हृष्टस्त्वयमस्म्यनुशाधि माम् ॥ ३८ ॥

Segmented

कवची स शरी खड्गी स धन्वा च विशाम् पते अभिवाद्य ततः कृष्णम् पाण्डवम् च धनंजयम् अब्रवीत् तम् तदा हृष्टः तु अयम् अस्मि अनुशाधि माम्

Analysis

Word Lemma Parse
कवची कवचिन् pos=a,g=m,c=1,n=s
pos=i
शरी शरिन् pos=a,g=m,c=1,n=s
खड्गी खड्गिन् pos=a,g=m,c=1,n=s
pos=i
धन्वा धन्वन् pos=n,g=m,c=1,n=s
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
अभिवाद्य अभिवादय् pos=vi
ततः ततस् pos=i
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
pos=i
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
तदा तदा pos=i
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
अनुशाधि अनुशास् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s