Original

तस्मिन्नस्त्राणि दिव्यानि राक्षसान्यासुराणि च ।सततं चानुरक्तो वो हितैषी च घटोत्कचः ।विजेष्यति रणे कर्णमिति मे नात्र संशयः ॥ ३६ ॥

Segmented

सततम् च अनुरक्तः वो हित-एषी च घटोत्कचः विजेष्यति रणे कर्णम् इति मे न अत्र संशयः

Analysis

Word Lemma Parse
सततम् सततम् pos=i
pos=i
अनुरक्तः अनुरञ्ज् pos=va,g=m,c=1,n=s,f=part
वो त्वद् pos=n,g=,c=6,n=p
हित हित pos=n,comp=y
एषी एषिन् pos=a,g=m,c=1,n=s
pos=i
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
विजेष्यति विजि pos=v,p=3,n=s,l=lrt
रणे रण pos=n,g=m,c=7,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s