Original

घटोत्कचस्तु राधेयं प्रत्युद्यातु महाबलः ।स हि भीमेन बलिना जातः सुरपराक्रमः ॥ ३५ ॥

Segmented

घटोत्कचः तु राधेयम् प्रत्युद्यातु महा-बलः स हि भीमेन बलिना जातः सुर-पराक्रमः

Analysis

Word Lemma Parse
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
तु तु pos=i
राधेयम् राधेय pos=n,g=m,c=2,n=s
प्रत्युद्यातु प्रत्युद्या pos=v,p=3,n=s,l=lot
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
भीमेन भीम pos=n,g=m,c=3,n=s
बलिना बलिन् pos=a,g=m,c=3,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
सुर सुर pos=n,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s