Original

न तु तावदहं मन्ये प्राप्तकालं तवानघ ।समागमं महाबाहो सूतपुत्रेण संयुगे ॥ ३३ ॥

Segmented

न तु तावद् अहम् मन्ये प्राप्त-कालम् ते अनघ समागमम् महा-बाहो सूतपुत्रेण संयुगे

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
तावद् तावत् pos=i
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
समागमम् समागम pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s