Original

नैतस्यान्योऽस्ति समरे प्रत्युद्याता धनंजय ।ऋते त्वां पुरुषव्याघ्र राक्षसाद्वा घटोत्कचात् ॥ ३२ ॥

Segmented

न एतस्य अन्यः ऽस्ति समरे प्रत्युद्याता धनंजय ऋते त्वाम् पुरुष-व्याघ्र राक्षसाद् वा घटोत्कचात्

Analysis

Word Lemma Parse
pos=i
एतस्य एतद् pos=n,g=m,c=6,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
समरे समर pos=n,g=n,c=7,n=s
प्रत्युद्याता प्रत्युद्यातृ pos=a,g=m,c=1,n=s
धनंजय धनंजय pos=n,g=m,c=8,n=s
ऋते ऋते pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
राक्षसाद् राक्षस pos=n,g=m,c=5,n=s
वा वा pos=i
घटोत्कचात् घटोत्कच pos=n,g=m,c=5,n=s