Original

वासुदेव उवाच ।पश्यामि कर्णं कौन्तेय देवराजमिवाहवे ।विचरन्तं नरव्याघ्रमतिमानुषविक्रमम् ॥ ३१ ॥

Segmented

वासुदेव उवाच पश्यामि कर्णम् कौन्तेय देवराजम् इव आहवे विचरन्तम् नर-व्याघ्रम् अति मानुष-विक्रमम्

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पश्यामि दृश् pos=v,p=1,n=s,l=lat
कर्णम् कर्ण pos=n,g=m,c=2,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
देवराजम् देवराज pos=n,g=m,c=2,n=s
इव इव pos=i
आहवे आहव pos=n,g=m,c=7,n=s
विचरन्तम् विचर् pos=va,g=m,c=2,n=s,f=part
नर नर pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
अति अति pos=i
मानुष मानुष pos=a,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s