Original

स भवानत्र यात्वाशु यत्र कर्णो महारथः ।अहमेनं वधिष्यामि मां वैष मधुसूदन ॥ ३० ॥

Segmented

स भवान् अत्र यातु आशु यत्र कर्णो महा-रथः अहम् एनम् वधिष्यामि माम् वा एष मधुसूदन

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
अत्र अत्र pos=i
यातु या pos=v,p=3,n=s,l=lot
आशु आशु pos=i
यत्र यत्र pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
वधिष्यामि वध् pos=v,p=1,n=s,l=lrt
माम् मद् pos=n,g=,c=2,n=s
वा वा pos=i
एष एतद् pos=n,g=m,c=1,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s