Original

तावन्योन्यं शरैः संख्ये संछाद्य सुमहारथौ ।पुनः पूर्णायतोत्सृष्टैर्विव्यधाते परस्परम् ॥ ३ ॥

Segmented

तौ अन्योन्यम् शरैः संख्ये संछाद्य सु महा-रथा पुनः पूर्ण-आयत-उत्सृष्टैः विव्यधाते परस्परम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
संछाद्य संछादय् pos=vi
सु सु pos=i
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
पुनः पुनर् pos=i
पूर्ण पृ pos=va,comp=y,f=part
आयत आयम् pos=va,comp=y,f=part
उत्सृष्टैः उत्सृज् pos=va,g=m,c=3,n=p,f=part
विव्यधाते व्यध् pos=v,p=3,n=d,l=lit
परस्परम् परस्पर pos=n,g=m,c=2,n=s