Original

नैतदस्योत्सहे सोढुं चरितं रणमूर्धनि ।प्रत्यक्षं वृष्णिशार्दूल पादस्पर्शमिवोरगः ॥ २९ ॥

Segmented

न एतत् अस्य उत्सहे सोढुम् चरितम् रण-मूर्ध्नि प्रत्यक्षम् वृष्णि-शार्दूल पाद-स्पर्शम् इव उरगः

Analysis

Word Lemma Parse
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
सोढुम् सह् pos=vi
चरितम् चरित pos=n,g=n,c=2,n=s
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
प्रत्यक्षम् प्रत्यक्ष pos=a,g=m,c=2,n=s
वृष्णि वृष्णि pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
पाद पाद pos=n,comp=y
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
इव इव pos=i
उरगः उरग pos=n,g=m,c=1,n=s