Original

पश्यामि च तथा कर्णं विचरन्तमभीतवत् ।द्रवमाणान्रथोदारान्किरन्तं विशिखैः शितैः ॥ २८ ॥

Segmented

पश्यामि च तथा कर्णम् विचरन्तम् अभीत-वत् द्रवमाणान् रथ-उदारान् किरन्तम् विशिखैः शितैः

Analysis

Word Lemma Parse
पश्यामि दृश् pos=v,p=1,n=s,l=lat
pos=i
तथा तथा pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
विचरन्तम् विचर् pos=va,g=m,c=2,n=s,f=part
अभीत अभीत pos=a,comp=y
वत् वत् pos=i
द्रवमाणान् द्रु pos=va,g=m,c=2,n=p,f=part
रथ रथ pos=n,comp=y
उदारान् उदार pos=a,g=m,c=2,n=p
किरन्तम् कृ pos=va,g=m,c=2,n=s,f=part
विशिखैः विशिख pos=n,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part